मंगलवार, 4 अक्तूबर 2016

What is the difference between heart, mind, logic & sprituality ?

In Sanatan Dharm or Eternal Law, sacred Advait Vedant his holiness Adi Shankar describe through Upadeshasahasri or ॥ उपदेशसाहस्री ॥.

॥ उपदेशसाहस्री ॥

तदिदं मोक्षसाधनं ज्ञानं

साधनसाध्यादनित्यात्सर्वस्माद्विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय

प्रतिपन्नपरमहंसपारिव्राजायशमदमदयादियुक्ताय

शास्त्रप्रसिद्धशिष्यगुणसम्पन्नाय शुचये ब्राह्मणाय

विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याभिजनैः परीक्षिताय

ब्रूयात्पुनःपुनः यावद्ग्रहणं दृढीभवति ॥ २॥

तं प्रति ब्रूयादाचार्यः---स यदि ब्रूयात् भगवन्, कथमहं मृषाऽवादिषमिति ॥ १४॥


आचार्यो ब्रूयात्---अविद्याकृतमेतद्यदिदं दृश्यते

श्रूयते वा, परमार्थतस्त्वेक एवात्मा अविद्यादृष्टेः अनेकवत्

आभसते, तिमिरदृष्ट्या अनेकचन्द्रवत् । ' यत्र वा अन्यदिव

स्यात् ', ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति

', ' मृत्योः स मृत्युमाप्नोति ', ' अथ यत्रान्यत्पश्यति

अन्यच्छृणोति अन्यद्विजानाति तदल्पं, अथ यदल्पं तन्मर्त्यमिति

', ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ', '

अन्योऽसावन्योऽहम् ' इति भेददर्शननिन्दोपपत्तेरविद्याकृतं द्वैतं

' एकमेवाद्वितीयम् ', ' यत्र त्वस्य ', ' तत्र को मोहः कः शोकः '

इत्याद्येकत्वविधिश्रुतिभ्यश्चेति ॥ ४०॥

Adi Shankara composes, in verse 2.14.40 of Upadeshasahasri, that "the psyche is a position of journey where the divine beings, all information [Vedas] and all other filtering organizations get to be one; a shower in that spot of journey makes one Eternal".
With spirituality all Heart, Mind and Logic become one. According no difference between all. All is Advait.
Best Wishes,

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें